Declension table of ?kāmamūḍha

Deva

MasculineSingularDualPlural
Nominativekāmamūḍhaḥ kāmamūḍhau kāmamūḍhāḥ
Vocativekāmamūḍha kāmamūḍhau kāmamūḍhāḥ
Accusativekāmamūḍham kāmamūḍhau kāmamūḍhān
Instrumentalkāmamūḍhena kāmamūḍhābhyām kāmamūḍhaiḥ kāmamūḍhebhiḥ
Dativekāmamūḍhāya kāmamūḍhābhyām kāmamūḍhebhyaḥ
Ablativekāmamūḍhāt kāmamūḍhābhyām kāmamūḍhebhyaḥ
Genitivekāmamūḍhasya kāmamūḍhayoḥ kāmamūḍhānām
Locativekāmamūḍhe kāmamūḍhayoḥ kāmamūḍheṣu

Compound kāmamūḍha -

Adverb -kāmamūḍham -kāmamūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria