Declension table of ?kāmamohitā

Deva

FeminineSingularDualPlural
Nominativekāmamohitā kāmamohite kāmamohitāḥ
Vocativekāmamohite kāmamohite kāmamohitāḥ
Accusativekāmamohitām kāmamohite kāmamohitāḥ
Instrumentalkāmamohitayā kāmamohitābhyām kāmamohitābhiḥ
Dativekāmamohitāyai kāmamohitābhyām kāmamohitābhyaḥ
Ablativekāmamohitāyāḥ kāmamohitābhyām kāmamohitābhyaḥ
Genitivekāmamohitāyāḥ kāmamohitayoḥ kāmamohitānām
Locativekāmamohitāyām kāmamohitayoḥ kāmamohitāsu

Adverb -kāmamohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria