Declension table of ?kāmamohita

Deva

MasculineSingularDualPlural
Nominativekāmamohitaḥ kāmamohitau kāmamohitāḥ
Vocativekāmamohita kāmamohitau kāmamohitāḥ
Accusativekāmamohitam kāmamohitau kāmamohitān
Instrumentalkāmamohitena kāmamohitābhyām kāmamohitaiḥ kāmamohitebhiḥ
Dativekāmamohitāya kāmamohitābhyām kāmamohitebhyaḥ
Ablativekāmamohitāt kāmamohitābhyām kāmamohitebhyaḥ
Genitivekāmamohitasya kāmamohitayoḥ kāmamohitānām
Locativekāmamohite kāmamohitayoḥ kāmamohiteṣu

Compound kāmamohita -

Adverb -kāmamohitam -kāmamohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria