Declension table of ?kāmamaha

Deva

MasculineSingularDualPlural
Nominativekāmamahaḥ kāmamahau kāmamahāḥ
Vocativekāmamaha kāmamahau kāmamahāḥ
Accusativekāmamaham kāmamahau kāmamahān
Instrumentalkāmamahena kāmamahābhyām kāmamahaiḥ kāmamahebhiḥ
Dativekāmamahāya kāmamahābhyām kāmamahebhyaḥ
Ablativekāmamahāt kāmamahābhyām kāmamahebhyaḥ
Genitivekāmamahasya kāmamahayoḥ kāmamahānām
Locativekāmamahe kāmamahayoḥ kāmamaheṣu

Compound kāmamaha -

Adverb -kāmamaham -kāmamahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria