Declension table of ?kāmalubdha

Deva

NeuterSingularDualPlural
Nominativekāmalubdham kāmalubdhe kāmalubdhāni
Vocativekāmalubdha kāmalubdhe kāmalubdhāni
Accusativekāmalubdham kāmalubdhe kāmalubdhāni
Instrumentalkāmalubdhena kāmalubdhābhyām kāmalubdhaiḥ
Dativekāmalubdhāya kāmalubdhābhyām kāmalubdhebhyaḥ
Ablativekāmalubdhāt kāmalubdhābhyām kāmalubdhebhyaḥ
Genitivekāmalubdhasya kāmalubdhayoḥ kāmalubdhānām
Locativekāmalubdhe kāmalubdhayoḥ kāmalubdheṣu

Compound kāmalubdha -

Adverb -kāmalubdham -kāmalubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria