Declension table of ?kāmalubdha

Deva

MasculineSingularDualPlural
Nominativekāmalubdhaḥ kāmalubdhau kāmalubdhāḥ
Vocativekāmalubdha kāmalubdhau kāmalubdhāḥ
Accusativekāmalubdham kāmalubdhau kāmalubdhān
Instrumentalkāmalubdhena kāmalubdhābhyām kāmalubdhaiḥ kāmalubdhebhiḥ
Dativekāmalubdhāya kāmalubdhābhyām kāmalubdhebhyaḥ
Ablativekāmalubdhāt kāmalubdhābhyām kāmalubdhebhyaḥ
Genitivekāmalubdhasya kāmalubdhayoḥ kāmalubdhānām
Locativekāmalubdhe kāmalubdhayoḥ kāmalubdheṣu

Compound kāmalubdha -

Adverb -kāmalubdham -kāmalubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria