Declension table of ?kāmalatā

Deva

FeminineSingularDualPlural
Nominativekāmalatā kāmalate kāmalatāḥ
Vocativekāmalate kāmalate kāmalatāḥ
Accusativekāmalatām kāmalate kāmalatāḥ
Instrumentalkāmalatayā kāmalatābhyām kāmalatābhiḥ
Dativekāmalatāyai kāmalatābhyām kāmalatābhyaḥ
Ablativekāmalatāyāḥ kāmalatābhyām kāmalatābhyaḥ
Genitivekāmalatāyāḥ kāmalatayoḥ kāmalatānām
Locativekāmalatāyām kāmalatayoḥ kāmalatāsu

Adverb -kāmalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria