Declension table of ?kāmalakīṭa

Deva

NeuterSingularDualPlural
Nominativekāmalakīṭam kāmalakīṭe kāmalakīṭāni
Vocativekāmalakīṭa kāmalakīṭe kāmalakīṭāni
Accusativekāmalakīṭam kāmalakīṭe kāmalakīṭāni
Instrumentalkāmalakīṭena kāmalakīṭābhyām kāmalakīṭaiḥ
Dativekāmalakīṭāya kāmalakīṭābhyām kāmalakīṭebhyaḥ
Ablativekāmalakīṭāt kāmalakīṭābhyām kāmalakīṭebhyaḥ
Genitivekāmalakīṭasya kāmalakīṭayoḥ kāmalakīṭānām
Locativekāmalakīṭe kāmalakīṭayoḥ kāmalakīṭeṣu

Compound kāmalakīṭa -

Adverb -kāmalakīṭam -kāmalakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria