Declension table of ?kāmalakīṭa

Deva

MasculineSingularDualPlural
Nominativekāmalakīṭaḥ kāmalakīṭau kāmalakīṭāḥ
Vocativekāmalakīṭa kāmalakīṭau kāmalakīṭāḥ
Accusativekāmalakīṭam kāmalakīṭau kāmalakīṭān
Instrumentalkāmalakīṭena kāmalakīṭābhyām kāmalakīṭaiḥ kāmalakīṭebhiḥ
Dativekāmalakīṭāya kāmalakīṭābhyām kāmalakīṭebhyaḥ
Ablativekāmalakīṭāt kāmalakīṭābhyām kāmalakīṭebhyaḥ
Genitivekāmalakīṭasya kāmalakīṭayoḥ kāmalakīṭānām
Locativekāmalakīṭe kāmalakīṭayoḥ kāmalakīṭeṣu

Compound kāmalakīṭa -

Adverb -kāmalakīṭam -kāmalakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria