Declension table of ?kāmalabhida

Deva

MasculineSingularDualPlural
Nominativekāmalabhidaḥ kāmalabhidau kāmalabhidāḥ
Vocativekāmalabhida kāmalabhidau kāmalabhidāḥ
Accusativekāmalabhidam kāmalabhidau kāmalabhidān
Instrumentalkāmalabhidena kāmalabhidābhyām kāmalabhidaiḥ kāmalabhidebhiḥ
Dativekāmalabhidāya kāmalabhidābhyām kāmalabhidebhyaḥ
Ablativekāmalabhidāt kāmalabhidābhyām kāmalabhidebhyaḥ
Genitivekāmalabhidasya kāmalabhidayoḥ kāmalabhidānām
Locativekāmalabhide kāmalabhidayoḥ kāmalabhideṣu

Compound kāmalabhida -

Adverb -kāmalabhidam -kāmalabhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria