Declension table of ?kāmalāyana

Deva

MasculineSingularDualPlural
Nominativekāmalāyanaḥ kāmalāyanau kāmalāyanāḥ
Vocativekāmalāyana kāmalāyanau kāmalāyanāḥ
Accusativekāmalāyanam kāmalāyanau kāmalāyanān
Instrumentalkāmalāyanena kāmalāyanābhyām kāmalāyanaiḥ kāmalāyanebhiḥ
Dativekāmalāyanāya kāmalāyanābhyām kāmalāyanebhyaḥ
Ablativekāmalāyanāt kāmalāyanābhyām kāmalāyanebhyaḥ
Genitivekāmalāyanasya kāmalāyanayoḥ kāmalāyanānām
Locativekāmalāyane kāmalāyanayoḥ kāmalāyaneṣu

Compound kāmalāyana -

Adverb -kāmalāyanam -kāmalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria