Declension table of ?kāmakūṭa

Deva

MasculineSingularDualPlural
Nominativekāmakūṭaḥ kāmakūṭau kāmakūṭāḥ
Vocativekāmakūṭa kāmakūṭau kāmakūṭāḥ
Accusativekāmakūṭam kāmakūṭau kāmakūṭān
Instrumentalkāmakūṭena kāmakūṭābhyām kāmakūṭaiḥ kāmakūṭebhiḥ
Dativekāmakūṭāya kāmakūṭābhyām kāmakūṭebhyaḥ
Ablativekāmakūṭāt kāmakūṭābhyām kāmakūṭebhyaḥ
Genitivekāmakūṭasya kāmakūṭayoḥ kāmakūṭānām
Locativekāmakūṭe kāmakūṭayoḥ kāmakūṭeṣu

Compound kāmakūṭa -

Adverb -kāmakūṭam -kāmakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria