Declension table of ?kāmakrodha

Deva

MasculineSingularDualPlural
Nominativekāmakrodhaḥ kāmakrodhau kāmakrodhāḥ
Vocativekāmakrodha kāmakrodhau kāmakrodhāḥ
Accusativekāmakrodham kāmakrodhau kāmakrodhān
Instrumentalkāmakrodhena kāmakrodhābhyām kāmakrodhaiḥ kāmakrodhebhiḥ
Dativekāmakrodhāya kāmakrodhābhyām kāmakrodhebhyaḥ
Ablativekāmakrodhāt kāmakrodhābhyām kāmakrodhebhyaḥ
Genitivekāmakrodhasya kāmakrodhayoḥ kāmakrodhānām
Locativekāmakrodhe kāmakrodhayoḥ kāmakrodheṣu

Compound kāmakrodha -

Adverb -kāmakrodham -kāmakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria