Declension table of ?kāmakoṣṇī

Deva

FeminineSingularDualPlural
Nominativekāmakoṣṇī kāmakoṣṇyau kāmakoṣṇyaḥ
Vocativekāmakoṣṇi kāmakoṣṇyau kāmakoṣṇyaḥ
Accusativekāmakoṣṇīm kāmakoṣṇyau kāmakoṣṇīḥ
Instrumentalkāmakoṣṇyā kāmakoṣṇībhyām kāmakoṣṇībhiḥ
Dativekāmakoṣṇyai kāmakoṣṇībhyām kāmakoṣṇībhyaḥ
Ablativekāmakoṣṇyāḥ kāmakoṣṇībhyām kāmakoṣṇībhyaḥ
Genitivekāmakoṣṇyāḥ kāmakoṣṇyoḥ kāmakoṣṇīnām
Locativekāmakoṣṇyām kāmakoṣṇyoḥ kāmakoṣṇīṣu

Compound kāmakoṣṇi - kāmakoṣṇī -

Adverb -kāmakoṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria