Declension table of ?kāmakhaḍgadalā

Deva

FeminineSingularDualPlural
Nominativekāmakhaḍgadalā kāmakhaḍgadale kāmakhaḍgadalāḥ
Vocativekāmakhaḍgadale kāmakhaḍgadale kāmakhaḍgadalāḥ
Accusativekāmakhaḍgadalām kāmakhaḍgadale kāmakhaḍgadalāḥ
Instrumentalkāmakhaḍgadalayā kāmakhaḍgadalābhyām kāmakhaḍgadalābhiḥ
Dativekāmakhaḍgadalāyai kāmakhaḍgadalābhyām kāmakhaḍgadalābhyaḥ
Ablativekāmakhaḍgadalāyāḥ kāmakhaḍgadalābhyām kāmakhaḍgadalābhyaḥ
Genitivekāmakhaḍgadalāyāḥ kāmakhaḍgadalayoḥ kāmakhaḍgadalānām
Locativekāmakhaḍgadalāyām kāmakhaḍgadalayoḥ kāmakhaḍgadalāsu

Adverb -kāmakhaḍgadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria