Declension table of ?kāmakalātantra

Deva

NeuterSingularDualPlural
Nominativekāmakalātantram kāmakalātantre kāmakalātantrāṇi
Vocativekāmakalātantra kāmakalātantre kāmakalātantrāṇi
Accusativekāmakalātantram kāmakalātantre kāmakalātantrāṇi
Instrumentalkāmakalātantreṇa kāmakalātantrābhyām kāmakalātantraiḥ
Dativekāmakalātantrāya kāmakalātantrābhyām kāmakalātantrebhyaḥ
Ablativekāmakalātantrāt kāmakalātantrābhyām kāmakalātantrebhyaḥ
Genitivekāmakalātantrasya kāmakalātantrayoḥ kāmakalātantrāṇām
Locativekāmakalātantre kāmakalātantrayoḥ kāmakalātantreṣu

Compound kāmakalātantra -

Adverb -kāmakalātantram -kāmakalātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria