Declension table of ?kāmakalāṅganāvilāsa

Deva

MasculineSingularDualPlural
Nominativekāmakalāṅganāvilāsaḥ kāmakalāṅganāvilāsau kāmakalāṅganāvilāsāḥ
Vocativekāmakalāṅganāvilāsa kāmakalāṅganāvilāsau kāmakalāṅganāvilāsāḥ
Accusativekāmakalāṅganāvilāsam kāmakalāṅganāvilāsau kāmakalāṅganāvilāsān
Instrumentalkāmakalāṅganāvilāsena kāmakalāṅganāvilāsābhyām kāmakalāṅganāvilāsaiḥ kāmakalāṅganāvilāsebhiḥ
Dativekāmakalāṅganāvilāsāya kāmakalāṅganāvilāsābhyām kāmakalāṅganāvilāsebhyaḥ
Ablativekāmakalāṅganāvilāsāt kāmakalāṅganāvilāsābhyām kāmakalāṅganāvilāsebhyaḥ
Genitivekāmakalāṅganāvilāsasya kāmakalāṅganāvilāsayoḥ kāmakalāṅganāvilāsānām
Locativekāmakalāṅganāvilāse kāmakalāṅganāvilāsayoḥ kāmakalāṅganāvilāseṣu

Compound kāmakalāṅganāvilāsa -

Adverb -kāmakalāṅganāvilāsam -kāmakalāṅganāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria