Declension table of ?kāmakāti

Deva

MasculineSingularDualPlural
Nominativekāmakātiḥ kāmakātī kāmakātayaḥ
Vocativekāmakāte kāmakātī kāmakātayaḥ
Accusativekāmakātim kāmakātī kāmakātīn
Instrumentalkāmakātinā kāmakātibhyām kāmakātibhiḥ
Dativekāmakātaye kāmakātibhyām kāmakātibhyaḥ
Ablativekāmakāteḥ kāmakātibhyām kāmakātibhyaḥ
Genitivekāmakāteḥ kāmakātyoḥ kāmakātīnām
Locativekāmakātau kāmakātyoḥ kāmakātiṣu

Compound kāmakāti -

Adverb -kāmakāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria