Declension table of ?kāmakāminī

Deva

FeminineSingularDualPlural
Nominativekāmakāminī kāmakāminyau kāmakāminyaḥ
Vocativekāmakāmini kāmakāminyau kāmakāminyaḥ
Accusativekāmakāminīm kāmakāminyau kāmakāminīḥ
Instrumentalkāmakāminyā kāmakāminībhyām kāmakāminībhiḥ
Dativekāmakāminyai kāmakāminībhyām kāmakāminībhyaḥ
Ablativekāmakāminyāḥ kāmakāminībhyām kāmakāminībhyaḥ
Genitivekāmakāminyāḥ kāmakāminyoḥ kāmakāminīnām
Locativekāmakāminyām kāmakāminyoḥ kāmakāminīṣu

Compound kāmakāmini - kāmakāminī -

Adverb -kāmakāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria