Declension table of ?kāmakāmin

Deva

NeuterSingularDualPlural
Nominativekāmakāmi kāmakāminī kāmakāmīni
Vocativekāmakāmin kāmakāmi kāmakāminī kāmakāmīni
Accusativekāmakāmi kāmakāminī kāmakāmīni
Instrumentalkāmakāminā kāmakāmibhyām kāmakāmibhiḥ
Dativekāmakāmine kāmakāmibhyām kāmakāmibhyaḥ
Ablativekāmakāminaḥ kāmakāmibhyām kāmakāmibhyaḥ
Genitivekāmakāminaḥ kāmakāminoḥ kāmakāminām
Locativekāmakāmini kāmakāminoḥ kāmakāmiṣu

Compound kāmakāmi -

Adverb -kāmakāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria