Declension table of ?kāmakāmā

Deva

FeminineSingularDualPlural
Nominativekāmakāmā kāmakāme kāmakāmāḥ
Vocativekāmakāme kāmakāme kāmakāmāḥ
Accusativekāmakāmām kāmakāme kāmakāmāḥ
Instrumentalkāmakāmayā kāmakāmābhyām kāmakāmābhiḥ
Dativekāmakāmāyai kāmakāmābhyām kāmakāmābhyaḥ
Ablativekāmakāmāyāḥ kāmakāmābhyām kāmakāmābhyaḥ
Genitivekāmakāmāyāḥ kāmakāmayoḥ kāmakāmānām
Locativekāmakāmāyām kāmakāmayoḥ kāmakāmāsu

Adverb -kāmakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria