Declension table of ?kāmakāma

Deva

NeuterSingularDualPlural
Nominativekāmakāmam kāmakāme kāmakāmāni
Vocativekāmakāma kāmakāme kāmakāmāni
Accusativekāmakāmam kāmakāme kāmakāmāni
Instrumentalkāmakāmena kāmakāmābhyām kāmakāmaiḥ
Dativekāmakāmāya kāmakāmābhyām kāmakāmebhyaḥ
Ablativekāmakāmāt kāmakāmābhyām kāmakāmebhyaḥ
Genitivekāmakāmasya kāmakāmayoḥ kāmakāmānām
Locativekāmakāme kāmakāmayoḥ kāmakāmeṣu

Compound kāmakāma -

Adverb -kāmakāmam -kāmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria