Declension table of ?kāmakāma

Deva

MasculineSingularDualPlural
Nominativekāmakāmaḥ kāmakāmau kāmakāmāḥ
Vocativekāmakāma kāmakāmau kāmakāmāḥ
Accusativekāmakāmam kāmakāmau kāmakāmān
Instrumentalkāmakāmena kāmakāmābhyām kāmakāmaiḥ kāmakāmebhiḥ
Dativekāmakāmāya kāmakāmābhyām kāmakāmebhyaḥ
Ablativekāmakāmāt kāmakāmābhyām kāmakāmebhyaḥ
Genitivekāmakāmasya kāmakāmayoḥ kāmakāmānām
Locativekāmakāme kāmakāmayoḥ kāmakāmeṣu

Compound kāmakāma -

Adverb -kāmakāmam -kāmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria