Declension table of ?kāmakṛtā

Deva

FeminineSingularDualPlural
Nominativekāmakṛtā kāmakṛte kāmakṛtāḥ
Vocativekāmakṛte kāmakṛte kāmakṛtāḥ
Accusativekāmakṛtām kāmakṛte kāmakṛtāḥ
Instrumentalkāmakṛtayā kāmakṛtābhyām kāmakṛtābhiḥ
Dativekāmakṛtāyai kāmakṛtābhyām kāmakṛtābhyaḥ
Ablativekāmakṛtāyāḥ kāmakṛtābhyām kāmakṛtābhyaḥ
Genitivekāmakṛtāyāḥ kāmakṛtayoḥ kāmakṛtānām
Locativekāmakṛtāyām kāmakṛtayoḥ kāmakṛtāsu

Adverb -kāmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria