Declension table of ?kāmakṛta

Deva

MasculineSingularDualPlural
Nominativekāmakṛtaḥ kāmakṛtau kāmakṛtāḥ
Vocativekāmakṛta kāmakṛtau kāmakṛtāḥ
Accusativekāmakṛtam kāmakṛtau kāmakṛtān
Instrumentalkāmakṛtena kāmakṛtābhyām kāmakṛtaiḥ kāmakṛtebhiḥ
Dativekāmakṛtāya kāmakṛtābhyām kāmakṛtebhyaḥ
Ablativekāmakṛtāt kāmakṛtābhyām kāmakṛtebhyaḥ
Genitivekāmakṛtasya kāmakṛtayoḥ kāmakṛtānām
Locativekāmakṛte kāmakṛtayoḥ kāmakṛteṣu

Compound kāmakṛta -

Adverb -kāmakṛtam -kāmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria