Declension table of ?kāmakḷpti

Deva

FeminineSingularDualPlural
Nominativekāmakḷptiḥ kāmakḷptī kāmakḷptayaḥ
Vocativekāmakḷpte kāmakḷptī kāmakḷptayaḥ
Accusativekāmakḷptim kāmakḷptī kāmakḷptīḥ
Instrumentalkāmakḷptyā kāmakḷptibhyām kāmakḷptibhiḥ
Dativekāmakḷptyai kāmakḷptaye kāmakḷptibhyām kāmakḷptibhyaḥ
Ablativekāmakḷptyāḥ kāmakḷpteḥ kāmakḷptibhyām kāmakḷptibhyaḥ
Genitivekāmakḷptyāḥ kāmakḷpteḥ kāmakḷptyoḥ kāmakḷptīnām
Locativekāmakḷptyām kāmakḷptau kāmakḷptyoḥ kāmakḷptiṣu

Compound kāmakḷpti -

Adverb -kāmakḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria