Declension table of ?kāmajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativekāmajyeṣṭham kāmajyeṣṭhe kāmajyeṣṭhāni
Vocativekāmajyeṣṭha kāmajyeṣṭhe kāmajyeṣṭhāni
Accusativekāmajyeṣṭham kāmajyeṣṭhe kāmajyeṣṭhāni
Instrumentalkāmajyeṣṭhena kāmajyeṣṭhābhyām kāmajyeṣṭhaiḥ
Dativekāmajyeṣṭhāya kāmajyeṣṭhābhyām kāmajyeṣṭhebhyaḥ
Ablativekāmajyeṣṭhāt kāmajyeṣṭhābhyām kāmajyeṣṭhebhyaḥ
Genitivekāmajyeṣṭhasya kāmajyeṣṭhayoḥ kāmajyeṣṭhānām
Locativekāmajyeṣṭhe kāmajyeṣṭhayoḥ kāmajyeṣṭheṣu

Compound kāmajyeṣṭha -

Adverb -kāmajyeṣṭham -kāmajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria