Declension table of ?kāmaguṇa

Deva

MasculineSingularDualPlural
Nominativekāmaguṇaḥ kāmaguṇau kāmaguṇāḥ
Vocativekāmaguṇa kāmaguṇau kāmaguṇāḥ
Accusativekāmaguṇam kāmaguṇau kāmaguṇān
Instrumentalkāmaguṇena kāmaguṇābhyām kāmaguṇaiḥ kāmaguṇebhiḥ
Dativekāmaguṇāya kāmaguṇābhyām kāmaguṇebhyaḥ
Ablativekāmaguṇāt kāmaguṇābhyām kāmaguṇebhyaḥ
Genitivekāmaguṇasya kāmaguṇayoḥ kāmaguṇānām
Locativekāmaguṇe kāmaguṇayoḥ kāmaguṇeṣu

Compound kāmaguṇa -

Adverb -kāmaguṇam -kāmaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria