Declension table of ?kāmagavī

Deva

FeminineSingularDualPlural
Nominativekāmagavī kāmagavyau kāmagavyaḥ
Vocativekāmagavi kāmagavyau kāmagavyaḥ
Accusativekāmagavīm kāmagavyau kāmagavīḥ
Instrumentalkāmagavyā kāmagavībhyām kāmagavībhiḥ
Dativekāmagavyai kāmagavībhyām kāmagavībhyaḥ
Ablativekāmagavyāḥ kāmagavībhyām kāmagavībhyaḥ
Genitivekāmagavyāḥ kāmagavyoḥ kāmagavīnām
Locativekāmagavyām kāmagavyoḥ kāmagavīṣu

Compound kāmagavi - kāmagavī -

Adverb -kāmagavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria