Declension table of ?kāmagati

Deva

MasculineSingularDualPlural
Nominativekāmagatiḥ kāmagatī kāmagatayaḥ
Vocativekāmagate kāmagatī kāmagatayaḥ
Accusativekāmagatim kāmagatī kāmagatīn
Instrumentalkāmagatinā kāmagatibhyām kāmagatibhiḥ
Dativekāmagataye kāmagatibhyām kāmagatibhyaḥ
Ablativekāmagateḥ kāmagatibhyām kāmagatibhyaḥ
Genitivekāmagateḥ kāmagatyoḥ kāmagatīnām
Locativekāmagatau kāmagatyoḥ kāmagatiṣu

Compound kāmagati -

Adverb -kāmagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria