Declension table of ?kāmagāminī

Deva

FeminineSingularDualPlural
Nominativekāmagāminī kāmagāminyau kāmagāminyaḥ
Vocativekāmagāmini kāmagāminyau kāmagāminyaḥ
Accusativekāmagāminīm kāmagāminyau kāmagāminīḥ
Instrumentalkāmagāminyā kāmagāminībhyām kāmagāminībhiḥ
Dativekāmagāminyai kāmagāminībhyām kāmagāminībhyaḥ
Ablativekāmagāminyāḥ kāmagāminībhyām kāmagāminībhyaḥ
Genitivekāmagāminyāḥ kāmagāminyoḥ kāmagāminīnām
Locativekāmagāminyām kāmagāminyoḥ kāmagāminīṣu

Compound kāmagāmini - kāmagāminī -

Adverb -kāmagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria