Declension table of ?kāmadūtī

Deva

FeminineSingularDualPlural
Nominativekāmadūtī kāmadūtyau kāmadūtyaḥ
Vocativekāmadūti kāmadūtyau kāmadūtyaḥ
Accusativekāmadūtīm kāmadūtyau kāmadūtīḥ
Instrumentalkāmadūtyā kāmadūtībhyām kāmadūtībhiḥ
Dativekāmadūtyai kāmadūtībhyām kāmadūtībhyaḥ
Ablativekāmadūtyāḥ kāmadūtībhyām kāmadūtībhyaḥ
Genitivekāmadūtyāḥ kāmadūtyoḥ kāmadūtīnām
Locativekāmadūtyām kāmadūtyoḥ kāmadūtīṣu

Compound kāmadūti - kāmadūtī -

Adverb -kāmadūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria