Declension table of ?kāmaduhā

Deva

FeminineSingularDualPlural
Nominativekāmaduhā kāmaduhe kāmaduhāḥ
Vocativekāmaduhe kāmaduhe kāmaduhāḥ
Accusativekāmaduhām kāmaduhe kāmaduhāḥ
Instrumentalkāmaduhayā kāmaduhābhyām kāmaduhābhiḥ
Dativekāmaduhāyai kāmaduhābhyām kāmaduhābhyaḥ
Ablativekāmaduhāyāḥ kāmaduhābhyām kāmaduhābhyaḥ
Genitivekāmaduhāyāḥ kāmaduhayoḥ kāmaduhānām
Locativekāmaduhāyām kāmaduhayoḥ kāmaduhāsu

Adverb -kāmaduham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria