Declension table of ?kāmaduha

Deva

NeuterSingularDualPlural
Nominativekāmaduham kāmaduhe kāmaduhāni
Vocativekāmaduha kāmaduhe kāmaduhāni
Accusativekāmaduham kāmaduhe kāmaduhāni
Instrumentalkāmaduhena kāmaduhābhyām kāmaduhaiḥ
Dativekāmaduhāya kāmaduhābhyām kāmaduhebhyaḥ
Ablativekāmaduhāt kāmaduhābhyām kāmaduhebhyaḥ
Genitivekāmaduhasya kāmaduhayoḥ kāmaduhānām
Locativekāmaduhe kāmaduhayoḥ kāmaduheṣu

Compound kāmaduha -

Adverb -kāmaduham -kāmaduhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria