Declension table of ?kāmaduha

Deva

MasculineSingularDualPlural
Nominativekāmaduhaḥ kāmaduhau kāmaduhāḥ
Vocativekāmaduha kāmaduhau kāmaduhāḥ
Accusativekāmaduham kāmaduhau kāmaduhān
Instrumentalkāmaduhena kāmaduhābhyām kāmaduhaiḥ kāmaduhebhiḥ
Dativekāmaduhāya kāmaduhābhyām kāmaduhebhyaḥ
Ablativekāmaduhāt kāmaduhābhyām kāmaduhebhyaḥ
Genitivekāmaduhasya kāmaduhayoḥ kāmaduhānām
Locativekāmaduhe kāmaduhayoḥ kāmaduheṣu

Compound kāmaduha -

Adverb -kāmaduham -kāmaduhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria