Declension table of ?kāmadughākṣiti

Deva

MasculineSingularDualPlural
Nominativekāmadughākṣitiḥ kāmadughākṣitī kāmadughākṣitayaḥ
Vocativekāmadughākṣite kāmadughākṣitī kāmadughākṣitayaḥ
Accusativekāmadughākṣitim kāmadughākṣitī kāmadughākṣitīn
Instrumentalkāmadughākṣitinā kāmadughākṣitibhyām kāmadughākṣitibhiḥ
Dativekāmadughākṣitaye kāmadughākṣitibhyām kāmadughākṣitibhyaḥ
Ablativekāmadughākṣiteḥ kāmadughākṣitibhyām kāmadughākṣitibhyaḥ
Genitivekāmadughākṣiteḥ kāmadughākṣityoḥ kāmadughākṣitīnām
Locativekāmadughākṣitau kāmadughākṣityoḥ kāmadughākṣitiṣu

Compound kāmadughākṣiti -

Adverb -kāmadughākṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria