Declension table of ?kāmadhvaṃsin

Deva

MasculineSingularDualPlural
Nominativekāmadhvaṃsī kāmadhvaṃsinau kāmadhvaṃsinaḥ
Vocativekāmadhvaṃsin kāmadhvaṃsinau kāmadhvaṃsinaḥ
Accusativekāmadhvaṃsinam kāmadhvaṃsinau kāmadhvaṃsinaḥ
Instrumentalkāmadhvaṃsinā kāmadhvaṃsibhyām kāmadhvaṃsibhiḥ
Dativekāmadhvaṃsine kāmadhvaṃsibhyām kāmadhvaṃsibhyaḥ
Ablativekāmadhvaṃsinaḥ kāmadhvaṃsibhyām kāmadhvaṃsibhyaḥ
Genitivekāmadhvaṃsinaḥ kāmadhvaṃsinoḥ kāmadhvaṃsinām
Locativekāmadhvaṃsini kāmadhvaṃsinoḥ kāmadhvaṃsiṣu

Compound kāmadhvaṃsi -

Adverb -kāmadhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria