Declension table of ?kāmadhenugaṇita

Deva

NeuterSingularDualPlural
Nominativekāmadhenugaṇitam kāmadhenugaṇite kāmadhenugaṇitāni
Vocativekāmadhenugaṇita kāmadhenugaṇite kāmadhenugaṇitāni
Accusativekāmadhenugaṇitam kāmadhenugaṇite kāmadhenugaṇitāni
Instrumentalkāmadhenugaṇitena kāmadhenugaṇitābhyām kāmadhenugaṇitaiḥ
Dativekāmadhenugaṇitāya kāmadhenugaṇitābhyām kāmadhenugaṇitebhyaḥ
Ablativekāmadhenugaṇitāt kāmadhenugaṇitābhyām kāmadhenugaṇitebhyaḥ
Genitivekāmadhenugaṇitasya kāmadhenugaṇitayoḥ kāmadhenugaṇitānām
Locativekāmadhenugaṇite kāmadhenugaṇitayoḥ kāmadhenugaṇiteṣu

Compound kāmadhenugaṇita -

Adverb -kāmadhenugaṇitam -kāmadhenugaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria