Declension table of ?kāmadharma

Deva

MasculineSingularDualPlural
Nominativekāmadharmaḥ kāmadharmau kāmadharmāḥ
Vocativekāmadharma kāmadharmau kāmadharmāḥ
Accusativekāmadharmam kāmadharmau kāmadharmān
Instrumentalkāmadharmeṇa kāmadharmābhyām kāmadharmaiḥ kāmadharmebhiḥ
Dativekāmadharmāya kāmadharmābhyām kāmadharmebhyaḥ
Ablativekāmadharmāt kāmadharmābhyām kāmadharmebhyaḥ
Genitivekāmadharmasya kāmadharmayoḥ kāmadharmāṇām
Locativekāmadharme kāmadharmayoḥ kāmadharmeṣu

Compound kāmadharma -

Adverb -kāmadharmam -kāmadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria