Declension table of ?kāmadhātu

Deva

MasculineSingularDualPlural
Nominativekāmadhātuḥ kāmadhātū kāmadhātavaḥ
Vocativekāmadhāto kāmadhātū kāmadhātavaḥ
Accusativekāmadhātum kāmadhātū kāmadhātūn
Instrumentalkāmadhātunā kāmadhātubhyām kāmadhātubhiḥ
Dativekāmadhātave kāmadhātubhyām kāmadhātubhyaḥ
Ablativekāmadhātoḥ kāmadhātubhyām kāmadhātubhyaḥ
Genitivekāmadhātoḥ kāmadhātvoḥ kāmadhātūnām
Locativekāmadhātau kāmadhātvoḥ kāmadhātuṣu

Compound kāmadhātu -

Adverb -kāmadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria