Declension table of ?kāmadevamayā

Deva

FeminineSingularDualPlural
Nominativekāmadevamayā kāmadevamaye kāmadevamayāḥ
Vocativekāmadevamaye kāmadevamaye kāmadevamayāḥ
Accusativekāmadevamayām kāmadevamaye kāmadevamayāḥ
Instrumentalkāmadevamayayā kāmadevamayābhyām kāmadevamayābhiḥ
Dativekāmadevamayāyai kāmadevamayābhyām kāmadevamayābhyaḥ
Ablativekāmadevamayāyāḥ kāmadevamayābhyām kāmadevamayābhyaḥ
Genitivekāmadevamayāyāḥ kāmadevamayayoḥ kāmadevamayānām
Locativekāmadevamayāyām kāmadevamayayoḥ kāmadevamayāsu

Adverb -kāmadevamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria