Declension table of ?kāmadarśanā

Deva

FeminineSingularDualPlural
Nominativekāmadarśanā kāmadarśane kāmadarśanāḥ
Vocativekāmadarśane kāmadarśane kāmadarśanāḥ
Accusativekāmadarśanām kāmadarśane kāmadarśanāḥ
Instrumentalkāmadarśanayā kāmadarśanābhyām kāmadarśanābhiḥ
Dativekāmadarśanāyai kāmadarśanābhyām kāmadarśanābhyaḥ
Ablativekāmadarśanāyāḥ kāmadarśanābhyām kāmadarśanābhyaḥ
Genitivekāmadarśanāyāḥ kāmadarśanayoḥ kāmadarśanānām
Locativekāmadarśanāyām kāmadarśanayoḥ kāmadarśanāsu

Adverb -kāmadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria