Declension table of ?kāmadarśana

Deva

MasculineSingularDualPlural
Nominativekāmadarśanaḥ kāmadarśanau kāmadarśanāḥ
Vocativekāmadarśana kāmadarśanau kāmadarśanāḥ
Accusativekāmadarśanam kāmadarśanau kāmadarśanān
Instrumentalkāmadarśanena kāmadarśanābhyām kāmadarśanaiḥ kāmadarśanebhiḥ
Dativekāmadarśanāya kāmadarśanābhyām kāmadarśanebhyaḥ
Ablativekāmadarśanāt kāmadarśanābhyām kāmadarśanebhyaḥ
Genitivekāmadarśanasya kāmadarśanayoḥ kāmadarśanānām
Locativekāmadarśane kāmadarśanayoḥ kāmadarśaneṣu

Compound kāmadarśana -

Adverb -kāmadarśanam -kāmadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria