Declension table of ?kāmadantikā

Deva

FeminineSingularDualPlural
Nominativekāmadantikā kāmadantike kāmadantikāḥ
Vocativekāmadantike kāmadantike kāmadantikāḥ
Accusativekāmadantikām kāmadantike kāmadantikāḥ
Instrumentalkāmadantikayā kāmadantikābhyām kāmadantikābhiḥ
Dativekāmadantikāyai kāmadantikābhyām kāmadantikābhyaḥ
Ablativekāmadantikāyāḥ kāmadantikābhyām kāmadantikābhyaḥ
Genitivekāmadantikāyāḥ kāmadantikayoḥ kāmadantikānām
Locativekāmadantikāyām kāmadantikayoḥ kāmadantikāsu

Adverb -kāmadantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria