Declension table of ?kāmadāna

Deva

NeuterSingularDualPlural
Nominativekāmadānam kāmadāne kāmadānāni
Vocativekāmadāna kāmadāne kāmadānāni
Accusativekāmadānam kāmadāne kāmadānāni
Instrumentalkāmadānena kāmadānābhyām kāmadānaiḥ
Dativekāmadānāya kāmadānābhyām kāmadānebhyaḥ
Ablativekāmadānāt kāmadānābhyām kāmadānebhyaḥ
Genitivekāmadānasya kāmadānayoḥ kāmadānānām
Locativekāmadāne kāmadānayoḥ kāmadāneṣu

Compound kāmadāna -

Adverb -kāmadānam -kāmadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria