Declension table of ?kāmacaratva

Deva

NeuterSingularDualPlural
Nominativekāmacaratvam kāmacaratve kāmacaratvāni
Vocativekāmacaratva kāmacaratve kāmacaratvāni
Accusativekāmacaratvam kāmacaratve kāmacaratvāni
Instrumentalkāmacaratvena kāmacaratvābhyām kāmacaratvaiḥ
Dativekāmacaratvāya kāmacaratvābhyām kāmacaratvebhyaḥ
Ablativekāmacaratvāt kāmacaratvābhyām kāmacaratvebhyaḥ
Genitivekāmacaratvasya kāmacaratvayoḥ kāmacaratvānām
Locativekāmacaratve kāmacaratvayoḥ kāmacaratveṣu

Compound kāmacaratva -

Adverb -kāmacaratvam -kāmacaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria