Declension table of ?kāmacandra

Deva

MasculineSingularDualPlural
Nominativekāmacandraḥ kāmacandrau kāmacandrāḥ
Vocativekāmacandra kāmacandrau kāmacandrāḥ
Accusativekāmacandram kāmacandrau kāmacandrān
Instrumentalkāmacandreṇa kāmacandrābhyām kāmacandraiḥ kāmacandrebhiḥ
Dativekāmacandrāya kāmacandrābhyām kāmacandrebhyaḥ
Ablativekāmacandrāt kāmacandrābhyām kāmacandrebhyaḥ
Genitivekāmacandrasya kāmacandrayoḥ kāmacandrāṇām
Locativekāmacandre kāmacandrayoḥ kāmacandreṣu

Compound kāmacandra -

Adverb -kāmacandram -kāmacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria