Declension table of ?kāmacāritva

Deva

NeuterSingularDualPlural
Nominativekāmacāritvam kāmacāritve kāmacāritvāni
Vocativekāmacāritva kāmacāritve kāmacāritvāni
Accusativekāmacāritvam kāmacāritve kāmacāritvāni
Instrumentalkāmacāritvena kāmacāritvābhyām kāmacāritvaiḥ
Dativekāmacāritvāya kāmacāritvābhyām kāmacāritvebhyaḥ
Ablativekāmacāritvāt kāmacāritvābhyām kāmacāritvebhyaḥ
Genitivekāmacāritvasya kāmacāritvayoḥ kāmacāritvānām
Locativekāmacāritve kāmacāritvayoḥ kāmacāritveṣu

Compound kāmacāritva -

Adverb -kāmacāritvam -kāmacāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria