Declension table of ?kāmacālana

Deva

NeuterSingularDualPlural
Nominativekāmacālanam kāmacālane kāmacālanāni
Vocativekāmacālana kāmacālane kāmacālanāni
Accusativekāmacālanam kāmacālane kāmacālanāni
Instrumentalkāmacālanena kāmacālanābhyām kāmacālanaiḥ
Dativekāmacālanāya kāmacālanābhyām kāmacālanebhyaḥ
Ablativekāmacālanāt kāmacālanābhyām kāmacālanebhyaḥ
Genitivekāmacālanasya kāmacālanayoḥ kāmacālanānām
Locativekāmacālane kāmacālanayoḥ kāmacālaneṣu

Compound kāmacālana -

Adverb -kāmacālanam -kāmacālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria