Declension table of ?kāmabhoga

Deva

MasculineSingularDualPlural
Nominativekāmabhogaḥ kāmabhogau kāmabhogāḥ
Vocativekāmabhoga kāmabhogau kāmabhogāḥ
Accusativekāmabhogam kāmabhogau kāmabhogān
Instrumentalkāmabhogena kāmabhogābhyām kāmabhogaiḥ kāmabhogebhiḥ
Dativekāmabhogāya kāmabhogābhyām kāmabhogebhyaḥ
Ablativekāmabhogāt kāmabhogābhyām kāmabhogebhyaḥ
Genitivekāmabhogasya kāmabhogayoḥ kāmabhogānām
Locativekāmabhoge kāmabhogayoḥ kāmabhogeṣu

Compound kāmabhoga -

Adverb -kāmabhogam -kāmabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria